SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 591 Lines on a page—6. Letters in a line -- 60. Age of Ms.-Old. Correct or incorrect-Not so very correct. Complete or incompleteIncomplete. Condition of Ms.--Good. उपक्रमः -- विष्णुर्योनिं कल्पयतु त्वष्टां रूपाणि पिंशतु । आसि॑ञ्चतु प्र॒जाप॑तिध॒ता गर्ने दधातु ते ॥ गर्भं धेहि सिनीवालि गर्भं घेहि सरस्वति । गर्भं ते अ॒श्विनो॑ दे॒वावाध॑ता॒ पुष्करस्रजा ॥ उपसंहारः पुरुषं वा पञ्चविंशकमिति । ततश्च दशमे मासे प्रजायते जातश्च वायुना स्पृष्टो न स्मरति जन्ममरणमन्त्ये च शुभाशुभं कर्मैतच्छरीरस्य प्रामाण्यम् ॥ प्रतिपाद्यविषयः गर्भाधानादिसंस्कारेषूपयुक्ताः तत्तत्कर्मसमवेतार्थस्मारका मन्त्राः प्रयोतॄणां सौकर्यार्थमत्र संगृहीताः ॥ वक्तव्य विशेषः- मन्त्रसंहिताकोशे मुद्रिता एते मन्त्रा दृश्यन्ते ॥ No. 543 (1684 / 2). * गायत्रीभाष्यम्. Gayatri Bhāṣyam. Substance-Paper. Size — 112 × 14 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat Character – Grantha. Folios-9-18. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy