SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ 590 Lines on a page-6. Letters in a line-60. Age of Ms.-Old. Condition of Ms. - Good. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमः प्रतिपाद्यविषयः प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वच॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नु॒जिश्व॑ना अ॒व॒स्यवो॒ वृष॑ण॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय हवामहे । उपसंहारः- गर्भ एवैतच्छयानो वामदेव एवमुवाच । स य एवं विद्वान् अस्माच्छरीरादूर्ध्वमुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान् कामानाम्नाऽमृतस्समभवत्समभवत् ॥ यथास्थानं गर्भिण्यः ॥ ॥ इति गर्भपातनसूक्तं समाप्तम् ॥ वक्तव्यविशेषः Correct or incorrect-Not so very correct. संग्रहः ॥ Complete or incompleteComplete. इन्द्रदेवताकेऽस्मिन् सूक्ते - गर्भस्रावणाय तत्समर्थ इन्द्रः स्तूयते ॥ [वेदः मुद्रितान्येतत्सूक्तगतानि वाक्यानि । प्रयोगसौकर्यार्थमत्रैषां No. 542 (1299/30). गर्भाधानादिमन्त्राः. Garbhādhāna Mantrā, etc. Substance - Palin-leaf. Size - 145 x 13 inches. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat Character—Nāgari. Folios-81-94. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy