SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाध्यंच GOVERNMENT ORIENTAL LIBRARY, IITSORE 589 उपक्रमः अथ गणहोमः । तत्स्वरूपकर्तव्यताफलान्याह बोधायनः-- क्षापवित्रं सहस्राक्षो मृगारांहोमुचौ गणौ । पावमान्यश्च कूश्माण्ड्यो वैश्वानर्यः ऋचश्च याः ॥ घृतोदनेन जुहुयात् सप्ताहं सवनत्रयम् । मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥ सिंहे म इत्यपां पूर्णे पात्रेऽवेक्ष्य चतुष्पथे । मुच्यते सर्वपापेभ्यो महतः पातकादीप ॥ उपसंहारः अवे(पे)हि पाप्मन्. पुनरपशिते (नाशितो भवा नः पाप्मन् , सुकृतस्य लोक पामन्धेह्यविहृतो यो नः पाप्मन्न जहाति । तमु त्वा जहिमो वयम् । अन्यत्रास्मन्निविश तात् सहस्राक्षो अमृत्युः । यो नो द्वेष्टि स रिष्यतु । यमु द्विष्मस्तमु जहि ॥ सिंह मे मन्युरित्यादीनामर्थः-मदीयो मन्युः क्राधः पापहेतुरस्ति सिंहे सहजमन्यु (न्यौ) अतिविनिहतोऽस्त्विति शेषः । एवमुत्तरवाक्येष्वपि ॥ प्रतिपाद्यविषय:___जाग्रदाद्यवस्थात्रयकृतपापपरिहाराय पूर्वजन्मकृतपातकविनाशार्थ च परिपठितैः गणहोममन्त्रैः अवश्यकर्तव्यहोमप्रकारस्तत्तन्मन्त्रमन्त्रार्थप्रदर्शनपूर्वकमत्र प्रकाशितः ॥ वक्तव्यविशेषः अमुद्रितोऽयं ग्रन्थः समग्रप्रायश्चात्र दृश्यते । कर्तृनामधेयं नात्र निर्दिष्टम् ॥ No. 541 (1299/22). गर्भपातनसूक्तम् . Garbhapātana Sūktam. Sulistance-Palm-leaf. Character-Vāgari. Size-148x13 inches. | Folios-62-63. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy