SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 592 Lines on a page-7. Letters in a line -53. Age of Ms.-Old. DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेद: Correct or incorrect उपक्रम: Correct. Complete or incompleteComplete. Subject in brief— This is a gloss on the Gayatri mantra according to the tenet of Visiṣṭadwaita system of Philosophy and gives a lucid explanation of the mantra, word by word. अथ गायत्रीं व्याचक्ष्महे । अथ वेदमातुर्गायत्र्या माहात्म्यस्य पण्डितपामरसाधारण्येन सर्वैर्वेदितत्वादपरिमेयत्वाच्च न लिख्यते । यद्यपि सावित्रीव्याख्याः शतशस्सन्ति । तथा मुमुक्षूत्तमस्य मन्त्ररत्नानुसन्धानैकपरस्य भगवत्प्रपन्नस्य परमैकान्तिनोऽपि हितधर्मानुष्ठानमुख्याधिकारिणस्तेषां व्याख्यातार्थानामननुसन्धेयत्वादमुख्यत्वाच्चेदानीं तदनुसन्धानानुगुण्येन व्याख्यायते । मन्त्ररत्नस्य गायत्रीविवरणत्वं च चतुर्विंशत्यक्षरा गायत्री पञ्चविंशाक्षरो मनुः । तच्छन्दवाचक श्रीमान् गायत्र्यर्थ उदीरितः ॥ इत्यादि पराशर संहितायां स्पष्टमुक्तम् । इयं गायत्री सावित्रीदेवताका'सावित्री गायत्री त्रिरन्वाह' इति श्रुतेः । सवितृशब्दस्तु परमात्मभूतश्रीमन्नारायणवाची । तथा हि वेदमन्त्रेषु " देवस्य त्वा सवितुः प्रसवे " 66 'देवो वस्सविता प्रार्पयतु " " तत्सवितुः " इत्यादिषु सवितृशब्दस्य प्रेरकत्वार्थपरतया माधवाचार्येण तत्र तत्र व्याख्यातम् । प्रेरकत्वं हि अन्तर्यामित्वं, तत्सर्वभूतान्तर्यामिणि नारायणे विनाऽन्यत्र न सम्भवति । तथा श्रूयते बृहदारण्ये अन्तर्यामिब्राह्मणे सुबालोपनिषदि च ॥ उपसंहारः भगवदेकोपायोपेयानामस्माकं सम्बन्धी धिय इत्यन्वयः । प्रचोदयात् प्रेरयतु । स्वमुखोल्लास हेतु भूतपरिचर्यायामाज्ञापयत्विति यावत् ॥ अत्र प्रार्थनायां लोडिति लोट्प्रत्ययेन कैङ्कर्यप्रार्थनोक्ता । स्वकैङ्कर्ये भगवता स्वेनैव प्रेरिते सति अर्थादत्र स्वभोक्तृत्वरूपम [म] कारस्य निवृत्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy