SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, JIYSORE 585 No. 537 (129933). कर्णसूक्तम्. Karna Suktam. Substance-Palm-leaf. Age of JIs.-Old. Size -145 x 15 inches. Condition of Is..-Good. Character-Nagari. Correct or incorrect-Xot Folios-99-10:3. so very correct. Lines on a page-6. Complete or incompleteLetters in a line-60. Incomplete. उपक्रमः आधीषमाणायाः पतिः शुचायाश्च शुचस्य च । वासो वायो वीनामा वासोसि मम॑जत् ॥ उपसंहारः . . . एकं पर उत एकं तृतीयेन ज्योतिषा संविशस्व । संवेशने तन्वा३श्चारुरोधि प्रियो देवानां परमे जनित्रे ॥ प्रतिपाद्यविषयः अन्त्येष्ट्यपयुक्तेऽस्मिन् सूक्ते-मृतस्य संस्कारेतिकर्तव्यताप्रतिपादनपूर्वकं तस्योत्तमगत्यवाप्त्यादिकमाशंस्यते॥ वक्तव्यविशेषः तत्र तत्र स्थितास्सूक्तान्तर्गता ऋचस्मंगृयह्यात्र निर्दिष्टाः । एता ऋचो मुद्रिताश्च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy