SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ 584 Lines on a page--6. Letters in a line-60. Age of Ms.—-Old. Condition of Ms. - Good. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः उपक्रम: : या ओष॑धि॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियुगं पु॒रा । मनै॒ नु ब॒भ्रुणा॑म॒हं श॒तं धामा॑नि स॒प्त च ॥ Correct or incorrect प्रतिपाद्यविषयः [ वेद: Incorrect. Complete or incompleteComplete. ओष॑धय॒स्संव॑दन्ते॒ सोमे॑न स॒ह राज्ञां यस्मै कृणोति ब्राह्मणस्तं रा॑जन् पारयामसि || त्वमु॑न॒माऽस्यो॑षते॒ तव॑ वृ॒क्षा उप॑स्तयः उपस्तिरस्तु सोस्माकं॒ यो अ॒स्माँ अ॑भि॒ दास॑ति ।। वक्तव्यविशेषः ज्वरादिनिवारणार्थमार्जनोपयोगिन्यस्मिन् त्रयोविंशत्यृचात्मके सूते औषधिप्रशंसनेन दीक्षितस्य ज्वराद्यपनयनप्रार्थनमभिधीयते ॥ अष्टमाष्टकस्थपञ्चमाध्याय गताष्ट्रमवर्गमारभ्य एकादशवर्गीन्तं ऋक्संहितान्तर्गतमिदं सूक्तमोपधिदेवताकत्वादोषधिस्तोत्ररूपत्वाच्च ओषधिसूक्तमित्युच्यते । कोशेऽस्मिन्निदं सूक्तं समग्रं दृश्यते । मुद्रितं च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy