SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः,भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 583 Folios-53-80. Lines on a page-7. Letters in a line-62. Age of Is.-Old. Condition of Ms.-Good. Correct or incorrect, Correct. Complete or incomplete Incomplete. उपक्रमः अथोपनयनमन्त्रा व्याख्यायन्ते-तत्रोष्णा अपः शीतास्वानयतिउष्णेनति । हे वायो उष्णेनोदकेन उष्णमुदकं गृहीत्वा एहि आगच्छ । किमर्थं ? अदितिः केशान् वपतु आदित्या वपने अनुग्रहकर्तृत्वं, एवं वायारुदकानयने । उत्तरया शिर उनत्तियपसंहारः अपामोषर्धानां च रसं त्वा त्वां प्राशयामि । ता आप ओषधयश्च शिवाः सन्तु । अनमीवाः अरोगाः आरोग्यहेतवश्च सन्तु। असौ यज्ञशर्मन् । उत्तरेषु व्याहृतिमात्रं भिद्यते । अन्य . . . । उष्णेन वायवुदकेन. त्येषोऽनुवाको गतः ॥ ॥ इति मन्त्रप्रश्नयोः भाष्यं सम्पूर्णम् ॥ प्रतिपाद्यविषयः No. 522 कोशे द्रष्टव्यः. वक्तव्यविशेषः द्वितीयप्रश्ने आदितः प्रभृति चतुर्दशखण्डपर्यन्तं भाष्यमस्मिन् कोशे परिदृश्यते ॥ No. 536 (1299/24). ओषधिसूक्तम् . Oşadhi Sūktain. Substance-Palin-leaf. Character-Nāgari. Size-148 x 13 inches. | Folios-65-66. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy