SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 586 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद: । No. 538 (2283/8). * कूश्माण्डहोममन्त्रभाष्यम् . * Kusmandahomamantra Bhasram. Substance-Palm-leaf. | Age of Ms.--Old. Size-151 x 14 inches. Condition of Ms.--Good. Character-Grantha. Correct or incorrectFolios-56-61. Correct. Lines on a page-13. Complete or incompleteLetters in a line-80. Complete. 1-leaf. Subject in brief :-- This commentary explains the mantras that have to be uttered while performing the sacrifice, called Kūśmān. dahoma, which is intended to alsolve the performer from his sins and points out the Adhikāri, the Sankalpa and the rules relating to the above sacrifice. उपक्रमः उदगयने वसन्ते त्वमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमानि वापयित्वा ब्रह्मचारिकल्पो व्रतमुपैति संवत्सरं मासं चतुर्विंशतिरात्रीषड्राास्तिस्रो रात्रीर्वा न मांसमश्नीयान स्त्रियमुपेयान्नोपासीत जुगुप्सतानृतात् पयोभक्ष इति प्रथमः कल्पः ॥ उपसंहारः स नो भुवनस्य पंत . . . . यच्छ । भुवनस्य सर्वलोकस्य पते पालक यस्य तव उपरितनलोकद्वये पृथिव्यां च गृहास्सन्ति स त्वं नः अस्मभ्यं उरु विपुलं शर्म सुखं यच्छ। तदेवास्मै ब्रह्मणे ब्राह्मणजातियुक्ताय क्षत्रियजतियुक्ताय च महि शर्म यच्छ अस्मत्सुखं देहि । 'प्रजापते न त्वत्' इति पिण्डपितृयज्ञे व्याख्याता, व्याहृदयो ह्याधाने । 'यदस्य कर्मणः' इति दर्शपूर्णमासप्रायश्चित्ते व्याख्याता। वामदेव्यानि यजूंषि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy