SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 560 वक्तव्य विशेष:-- मुद्रितेयमुपनिषत् ॥ कोशालयेऽस्मिन् दृश्यमानात् No. 445 तम कोशात्पाठवैलक्षण्यमत्र दृश्यते ॥ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ वैद: (5) मन्त्रसंग्रहः, भाष्यं च. No. 512 (666/1). * “ अग्ने यशस्विन् ” मन्त्रव्याख्या * " 'Agne Yasaswin" mantravyākhyā. Substance-Palm-leaf. Size - 1024 x 111 inches. Character-Nagari. Folio--1. Lines on a page—9. Letters in a line-58. << Subject in brief— This manuscript explains the meaning of the mantra Agne Yasaswin.' Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect-Correct. Complete or incompleteComplete. "2 उपक्रमः --- हे अग्ने यशसा कीर्त्या इमं यजमानं अर्पय समर्पय । इमं यजमानं कीर्तिमन्तं कुर्वित्यर्थः । ननु अकीर्तिमान् स्वयं कथं परं कीर्तिमन्तं करोतीत्याशङ्कय अग्नेरपि कीर्तिमत्वं विशेषणमुखेनाभिधत्ते - यशस्विन्निति । तथा च कीर्तिसंपन्न प्रार्थनात्तदाश्रयणाश्च तत्प्राप्तिर्भवत्येव । नन्वत्र कीर्तेरपुरुषार्थत्वात् तत्प्रार्थना न युक्ता, लोके पुरुषार्थप्रार्थनाया एव युक्तत्वात् । पुरुपार्थश्च सुखं दुःखनिवृत्तिर्वा कीर्तेस्तदन्यतरत्वाभावात् किमपुरुषार्थेन, इति चेन्मैवम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy