SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, MYSORE 561 उपसंहारः परमेष्ठी परमे ब्रह्मणि तिष्ठतीति परमेष्ठी ब्रह्मनिष्ठो भूयादित्यर्थः । सुवर्चाः शोभन वर्षों यस्य स सुवर्चाः । 'सान्तमहतः संयोगस्य इत्युपधादीर्घः । अयं सुन्दरो भूयादित्यर्थः । समानानामुत्तमश्लोको अस्तु-समानानां ज्ञानतो वयसा रूपादिना च तुल्यानां मध्ये उत्तमश्लोकः पुण्यश्लोक इति कीर्तितो भूयादित्यर्थः । एतादृशमन्त्रपठितसकलश्रयस्लपन्नाऽयं यजमानो भूयादित्याशीरुक्तिः ॥ ओम् ॥ प्रतिपाद्यविषयः-- तैत्तिरीयसंहितापञ्चमकाण्डीयसप्तमानुवाकगतस्य यजमानोइंश्यककीाद्याशंसनपरस्य मन्त्रस्यात्रार्थविवरणं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्निदं मन्त्रविवरणं समग्रममुद्रितं च पारदृश्यते ॥ व्याख्यातुर्नाम चात्र नोपलभ्यते ॥ No. 513 (4280/1). अभिश्रवणमन्त्रसंग्रहः. Abhiśraranamantrasamgrahah. Substance-Palm-leaf. | Age of Ms.-Old. Size-171X1 inches. Condition of Ms.--Good. Character-Grantha. Correct or incorrect, Folios-16. ____Correct. Lines on a page-7. . Complete or incompleteLetters in a line-41. I Complete. उपक्रमः कृणुष्व पाजः प्रसितिं न पृथ्वी याहि राजवामवा इभेन । तृष्वीमनु प्रसितिं दूणानोऽस्तासि विध्य रक्षसः स्थपिष्टैः । तव भ्रमास आशु या पतन्त्यनुस्पृश[धृष]ता शोशुचानः । तफो(पू) प्यग्ने जुह्वा तङ्गानसन्दितो विसृज विष्वगुल्काः ॥ D.C.I. 36 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy