SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, JIYSORE 559 No. 511 (5043/2). वज्रसूच्युपनिषत्. Vajrasūcyupanişat. Substance-Palm-leaf. Age of Ms.-Old. Size-145x21 inches. Condition of Is.-Good. Character-Telugu. Correct or incorrect-CorFolio-17-19. rect. Lines on a page-5. Complete or incomplete - Letters in a line-50. Complete. उपक्रमः वज्रसूची प्रवक्ष्यामि शस्त्रमशानभेदनम् । दूषणं शानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ इति वाच्यम् , ब्रह्मक्षत्रियवैश्यशूद्राश्चेति चत्वारो वर्णाः। तेषां वर्णानां ब्राह्मणः प्रधानमिति वेदवचनानुरूपम् । श्रुतिस्मृतिभिरप्युक्तम् । तत्र चोक्तमपि । को वा ब्राह्मणो नाम को जीवः को देवः का जातिः किं ज्ञानं किंज्ञानं को धर्मः किंकर्मेति । अत्रोत्तरमाह तत्र प्रथमो विः, जीवो ब्राह्मण इति चेत्तन्न । अतीतानागतानां अनेकदेहानां जीवस्यैकरूपत्वात् , एकस्यापि जीवस्य कर्मवशादनेकशरीरसम्भवात् ॥ पुण्यैर्देवत्वमाप्नोति पापैः स्थावरमानुयात् । समाभ्यां पुण्यपापाभ्यां मानुषः परिकीर्तितः॥ उपसंहारः__ शमदमादिसम्पन्नः मात्सर्यतृष्णामोहशोकादिरहितः डम्भाहङ्कारादिभिःन संस्पृशेत् । वर्तत एवमुक्तलक्षणसम्पन्नः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायोऽन्यथा ब्रह्मत्वसिद्धिर्नास्त्येव । सर्व खल्विदं ब्रह्म तदसि । तत्त्वमासि। अखण्डाद्वयपूर्णः सच्चिदानन्दस्वप्रकाशो ब्रह्मभाव इत्युपनिषत् ॥ प्रतिपाद्यविषयः No. 445 कोशे द्रष्टव्यः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy