SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 558 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [àz: Lines on a page.-12. Letters in a line-16. Age of Ms.-Modern. Condition of Ms.-Good. Correct or incorrect-Cor rect. ! Complete or incomplete I Conmplete. Subject in brief :-- This Upanişat describes the greatness of Siva Nirinālya and points and the necessity of a Saiva resorting himself only to the remains of offerings made to Siva. उपक्रमः-. अथ हैनं महेश्वरं पैप्पलादो भगवन्तं सनत्कुमारं पप्रच्छ शिवनिमौल्यविधि बेहोति । स होवाच शिवस्य पुरस्तात् षडक्षरीसंस्कृतं भक्ष्यभोज्यलेहचोष्यगुडफलक्षारकटुकषायतिक्ताम्रलवणोपदंशं दधि मधु सर्वाणि योग्यवस्तूनि शुचिपात्रो प्रतिष्ठाप्य पञ्चाक्षरविभूत्याऽभिमन्त्रितं भावशुद्धिसमर्पितं लैङ्गनिर्माल्यं जीरकं निवेदनं लैङ्गमशनमशितुं योग्यम् ॥ उपसंहार: तस्मात् शैवश्शुद्ध आभ्यन्तरनिर्माल्यदोषमनवाप्य दोषचक्षुषैः प्रसादं न भुञ्जीत । गर्भवासो यावद्देहपतनं न प्रमाद्येत् । य इमं पठते गर्भजन्मजरामरणभयान्मुक्तो भवति । एतदनुष्ठानात् सर्वलोकपूज्यो भूत्वा शिवपुरं गत्वा शिवसायुज्यमवाप्नोति । ओं सत्यमों सत्यमों शिवसायु. ज्यामिति ॥ ॥ इति प्रसादजाबालोपनिषत्समाता ॥ प्रतिपाद्यविषयः__अत्र संस्कृतस्य शिवनिवेदितस्य परिग्राह्यत्वं तन्महिमानुवर्णनपूर्वकं समर्थ्यते ॥ वक्तव्यविशेषः अमुद्रितयमुपनिषत् । सकलोपनिषत्स्वाद्यन्तयोः परिदृश्यमानस्तत्तच्छाखीयशान्तिमन्त्रोऽत्राद्यन्तयोः कुत्रापि न दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy