SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 557 उपक्रमः___ हरिः ओम् । सुकेशा च भरद्वाजश्शैब्यश्च सत्यकामः सौर्यायणीगार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैवैते ब्रह्मपरा ब्रह्मनिष्ठा ब्रह्मान्वेषमाणा एष ह वैतत्सर्व वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलायन (द) मुपसन्नाः ॥ उपसंहारः स यथेमा नद्यस्स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छः न्ति भिद्यते तासां नामरूपे समुद्र इत्येवं प्रोच्यत एवमेवास्य परिद्रष्टुरिमाष्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्यते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति । तदेष श्लोकः अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः। तं वेद्यं पुरुषं वेद यथा मा वो मृयुः परिव्यथाः ॥ इति ॥ ता होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति । ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति। नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ॥ इति प्रश्नोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः___ अस्यामुपनिषदि सृष्टिप्रकारः, प्राणस्य प्राधान्यं, प्राणविद्योपासनं, पविद्याविचारः, प्रणवोपासनं, षोडशकलपुरुषविचारश्चेत्येतत्सर्व विविच्य प्रतिपाद्यते ॥ वक्तव्यविशेषःप्रश्नषट्करूपेयमुपनिषत् कोऽशेस्मिन् समग्रा मुद्रिता च दृश्यते ॥ No. 510 (B 124/7). * प्रसादजाबालोपनिषत् . * Prasāda-Jābālopanişat. Substance-Paper. Character-Kannada. Size -7x6 inches. | Folios-40-41. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy