SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 556 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [az:कुरु कुरु स्वाहा । वाक्सिद्धिं श्रीसिद्धिं धियं मेघानां प्रवर्ष मेघानां वर्ष साम्राज्येन सिद्धिं कुरु कुरु स्वाहा ॥ उपसंहारः य इमां ब्रह्मविद्यामेकादश्यां पठेत् हयग्रीवेण जप्तो महानुभावो भवति ॥ इत्यथर्वणवेदे मन्त्रखण्ड पूर्वसंहितायामित्युपनिषत् ॥ ॥ हयग्रीवोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र सारस्वतसंपत्प्रदो हयग्रीवदेवताको हयग्रीवमालामन्त्र उपदेष्ट्रपरम्परानिर्देशपूर्वकमानायते ॥ वक्तव्यविशेषः रतकोशदृश्यमानायामम्यामुपनिषदि हयग्रीवमालामन्त्रमात्रं मुद्रि तापेक्षया क्वचित्कृचित्पाठभेदसहितं निर्दिष्टं दृश्यते । अन्ये चानुष्टुभा दिमन्त्रा मुद्रितकोशे दृश्यमाना अत्र नोपलभ्यन्ते ॥ उपनिषत्परिशिष्टम् . No. 509 (1958/5). प्रश्नोपनिषत्. Prasnopanisat. Substance-Palm-leaf. Age of Ms.-Old. Size-18x1 inches. Condition of Ms.--Good. Character-Nagari. Correct or incorrect--CorFolios-16-19. _rect. Lines on a page-10. Complete or incompleteLetters in a line-90. Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy