SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ 391992] GOVERNMENT ORIENTAL LIBRARY, JYSORE 555 प्रतिपाद्यविषयः नारदब्रह्मप्रश्नोत्तररूपायामस्यामुपनिषदि - हयग्रीवदवताकानुष्टुभपञ्चदशचतुस्त्रिंशदेकाक्षरमन्त्राणां स्वरूपविवेचनपूर्वकं तजापिनः फलमुपवर्ण्य तद्देवताकानुमन्त्रा अपि निर्दिष्टा दृश्यन्ते ॥ वक्तव्यविशेषः इयमुपनिषत् मुद्रितसमानानुपूर्वीका अस्मिन् कोशे उपलभ्यते ॥ No. 508 (3581/31). हयग्रीवोपनिषत्. Hayagrīvopanișat. Substance-Palin-leaf. I Age of Ms.-Old. Size-20x21 inches. Condition of Is.-Good. Character-Andhra. Correct or incorrect-InFolio-35th, one side only. | ___correct. Lines on a page-3. Complete or incompeletLetters in a line-104. I Complete. उपक्रम: भद्रं कर्णेभिरिति शान्तिः ॥ अथ हयग्रीवं एकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि । ब्रह्मा महेश्वराय महेश्वरात्सङ्कर्षणः सङ्कर्षणानारदः नारदाद्यासः व्यासेन (सो) लोकानां (केभ्यः) प्रयच्छति । (प्रायच्छत् । हकारों सकारों ओं (मु) कारों त्रयं भवति । त्रयेण एकस्वरूपो भवति । ह्रौं (ह्सों) बीजाक्षरं भवति । बीजाक्षरेण भवति । ह्रौं (सौं) ये नरा जपदिति लोकानां सारस्वतं जातम् । सारस्वत्यवतारा भवन्ति दिक्पाल. कानां राज्ञां नागानां किन्नला भवन्ति मुखेन प्रवर्षन्ति सूर्येण कर्मयो भवन्ति सर्वेषां वीजानां हयग्रीवः सौं हयग्रीवस्वरूपो भवति अमृतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy