SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 554 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वेदः प्रतिपाद्यविषयः No. 502 कोशवत्. वक्तव्यविशेषः कोशेऽस्मिनियमुपनिषत् मुद्रितसमानानुपूर्वीका दृश्यते । No. 507 (B514/1). हयग्रीवोपनिषत्. Hayagrīvopanișat. Substance-Paper. Age of Ms.—Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Ahdhra. Correct or incorrect-CorFolios-173-175. rect. Lines on a page-11. Complete or incompleteLetters in a line-20. Complete. उपक्रमः-- ___ओं भद्रं कर्णेभिरिति शन्तिः॥ ओ नारदो ब्रह्माणमुपसमेत्योवाच । अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां, ययाऽचिरात्सर्वपापं व्यपोह ब्रह्मविद्यां लब्ध्वा ऐश्वर्यवान् भवति । ब्रह्मोवाच-हयग्रीवदैवत्यान् मन्त्रान् यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद । स सर्वैश्वर्यवान् भवति । त एते मन्त्राः ॥ उपसंहारः य इमां ब्रह्मविद्यामेकादश्यां पठेत् , हयग्रीवप्रभावेन महापुरुषो भवति । स जीवन्मुक्तो भवति । ओं नमो ब्रह्मणे कारणं मे अस्त्वनिराकरणं धारयिता भूयं (यासं) कर्णयोः 'श्रुतमामुच्योर्ध्व मामामुष्यमोमित्युपनिषत् ॥ ॥ हयग्रीवोपनिषत्समाप्ता ॥ 1' श्रुतं मा च्यो, ममामुष्य ओमित्युपनिषत् ' इति मुद्रितकोशे पाठः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy