SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, JIYSORE 553 प्रतिपद्यविषयाः No. 502 कोशवत्. वक्तव्यविशेषः कोशेऽस्मिन् कोपि शान्तिमन्त्रो न लिखितः । अन्ते तु आथर्वणरहस्ये हंसोपनिषत्समाप्ता' इति लिखितं दृश्यते ॥ No. 506 (B513/1). हंसोपनिषत्. Harnsopanisat. Substance-Paper. Agge of Ms.- Modern. Size.-8x6 inches. Condition of Ms.-Good. Character-Andhra. Correct or incorrect-Not Folios-101-103. so very correct. Lines on a page--11. Complete or incompleteLetters in a line-20. Complete. उपक्रमःी पूर्णमद इति शान्तिः ॥ भगवन् सर्वधर्म सर्वशास्त्रविशारद । ब्रह्मविद्याप्रबोधो हि येनोपायेन जायते ॥ सनत्कुमार उवाच विचार्य सर्वधर्मषु मतं ज्ञात्वा पिनाकिनः। पार्वत्या कथितं तत्वं शृणु गौतम तन्मतम् ॥ अनाख्येयमिदं गुह्यं योगिने कोशसंनिभम् । हंसस्य कृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ अथ हंसपरमहंसनिर्णयं व्याख्यास्यामःउपसंहारः-- सदाशिवॉशक्तयात्मा सर्वत्रावस्थितः स्वयंज्योतिश्शुद्धो नित्यो निर्जनः शान्ततमः प्रकाशयतीति वेदानुवचनं भवतीत्युपनिषत् ॥ ॥ इति हंसोपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy