SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE प्रतिपाद्य विषय: No. 193 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् एतदुपनिषदादिभागमात्रं दृश्यते ॥ No. 496 (B 664/5). सौभाग्यलक्ष्म्युपनिषत् . Soubhagyalakṣmyupaniṣat. Substance Paper. Size— 8 x 6 inches. Character -- Kannada. Folios – 50-54. Lines on a page-13. Letters in a line-24. उपक्रम : ― 543 Age of Ms. - Modern. Condition of Ms. - Good. Correct or incorrect-Incorrect. Complete or incompleteComplete. वाड् मनसीति शान्तिः । अथ भगवन्तं देवा ऊचुः । हे भगवन् नः कथय सौभाग्यलक्ष्मीविद्याम् । तथेत्यवोचत् भगवानादिनारायणः । सर्वे देवा यूयं सावधाना भूत्वा श्रृणुष्व (त) तुरीयातीतां सर्वोत्कटां सर्वमत्रासनगतां ' पीठोपविष्टदेवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशभिः क्रग्भिः ध्यायथ ॥ 1 उपसंहारः Shree Sudharmaswami Gyanbhandar-Umara, Surat परब्रह्मचक्रं नवमं आकाशचक्रं षोडशदळपद्मं ऊर्ध्वमुखं तन्मध्यकर्णिका त्रिकूटाकारम् । तन्मध्ये 2 ऊर्ध्वशक्तितां परमशून्यं ध्यायेत् । तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिसाधनं भवति । य एवं वेद । 1' पीठोपपीठ' इति पाठान्तरम्. 2 ऊर्ध्वशक्तिकां पश्यन्, ऊर्ध्वशक्तियुतानन् परशून् ध्यायेत् . www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy