SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 542 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [o: हस्तादित्ये जपति स महामृत्युं तरति । स महामृत्युं तरति । य एवेदं वेदेत्युपनिषत् ॥ ॥ सूर्योपनिषत्समाता ॥ प्रतिपाद्यविषयः No. 493 कोशे द्रष्टव्यः. वक्तव्यविशेषः इयमुपनिषत् कोशेऽस्मिन् मुद्रितसदृशी समग्रा च दृश्यते ॥ No. 495 (4136/15). सूर्योपनिषत् . Sūryopanişat. Substance-Palm-leaf. ___Age of Ms.-Old. Size-91x2 inches. Condition of Ms.-Good. Character-Andhra. Correct or incorrect--CorFolio-56th, one side only. | ___rect. Lines on a page-15. Complete or incomplete - Letters in a line--50. Incomplete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः। ब्रह्मा ऋषिः । गायत्रीछन्दः । आदित्यो देवता। हंसस्सोऽहम् , अग्निनारायणयुक्तं बीजम् । हृल्लेखा शक्तिः । वियदादिस्वर्गसंयुक्तं कीलकम् । चतुविधपुरुषार्थसिद्धयर्थे विनियोगः ॥ उपसंहारः पदस्वरारूढेन बीजेन षडङ्ग रत्नाम्बुजसंस्थितं सप्ताश्वरथिनं हिर. ण्यवर्ण चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy