SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRA RY, JIYSORE 541 वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः। ओं नमो भगवते श्रीसूर्यायादित्याय अहो वाहिनि वाहिनि वा स्वाहा । इत्युपनिषत् ॥ ॥ आदित्यसूर्योपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अत्र अन्तर्यामिदृष्टया सूर्यस्य सर्वात्मकत्वकथनपूर्वकं तस्मादेव जगत्सृष्टिमुपवर्ण्य तदुपासनोपयोगितद्देवताकाष्टाक्षरं मनुं तद्देवताकां चाक्षुष्मती विद्यां चाभिधाय तजपादौ फलं चोपवर्णितम् ॥ वक्तव्यावशेषः अथर्वशाखीयेतीयमुपनिषन्मुद्रिता, कोशेऽस्मिन् समग्रा च दृश्यते॥ No. 494 (B 510/1). सूर्योपनिषत्. Suryopanisat. Substance---Paper. Age of Ms.—Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Correcet or incorrect-- CorFolios--3. rect. Lines on a page-12. Complete or incompleteLetters in a line.-16. ___Complete. उपक्रमः No. 493 कोशवत् . उपसंहारः असत्सम्भाषणात्पूतो भवति । मध्याहे सूर्याभिमुखः पठेत् । सद्योत्पन्नपञ्चमहापातकात् ?। सैषा सावित्री विद्या । न किञ्चिदपि न कस्मैचित् प्रशंसयेत् । य एतां महाभागः प्रातः पठति स भाग्यवान् जायते । पशून् विन्दति । वेदार्थ लभते । त्रिकालं एतजना ऋतुशतफलमाप्नोति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy