SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 540 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 488 कोशे द्रष्टव्यः. वक्तव्य विशेषः प्रथमचतुर्दशपञ्चदशषोडशखण्डा अस्मिन् कोशे दृश्यन्ते || No. 493 (3581/17). सूर्योपनिषत्. Sūryopanisat. Substance —— Palm-leaf. Size - 20 x 24 inches. Character-Andhra. Folio—25th, one side only. Lines on a page-12. Letters in a line - 104. [ वेद: Age of Ms.—Old. Condition of Ms.-Good. Correct or incorrect - Cor rect. Complete or incomplete-Complete. उपक्रमः - भद्रं कर्णेभिरिति शान्तिः ॥ अथ सूर्याथर्वाङ्गिरसो व्याख्यास्यामः । ब्रह्म ऋषिः । गायत्री छन्दः आदित्यो देवता । हंसस्सोऽहं । अग्निनारायण युक्तं बीजं । हृल्लेखा शक्तिः । वियदादिस्वर्गसंयुक्तं कीलकं । चतुर्विधपुरुषार्थे विनियोगः । षट्स्वरारूढेन षडङ्गं रक्ताम्बुधि (ज) संस्थितं सप्ताश्वरथिनं हिरण्यवर्ण चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद । स वै ब्राह्मणः ॥ उपसंहारः- त्रिकालमेतजम्मा क्रतुशतफलमाप्नोति । हस्तादित्ये जपति स महामृत्युं तरति य एवं वेद । इत्युपनिषत् । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा अथ विद्यासिद्धि र्भवति विश्वरूपं घृणिनं जातवेदसं हरिरामयं हिरण्मयं ज्योतिरूपं तपन्तम् । सहस्ररश्मिः शतधा 1 इत आरभ्य आन्तं परिदृश्यमानेोग्रन्थः आक्षिकोपनिषदि आदिभागेऽपि परिदृश्यते । मुद्रित सूर्योपनिषद्यन्ते चायं ग्रन्थो नोपलभ्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy