SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 544 DESCRIPTIVE CATALOGUE OF SANSKRIT Iss. [वेदः 1 भाग्यलक्ष्म्युपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । सकलधनधान्यसत्पुत्रकळत्रहयभूगजपशुमहिषदासीदासयोग. ज्ञानवान् भवति । न पुनरावर्तत इत्युपनिषत् ॥ ॥ ओं वाड्ने मनसीति शान्तिः । सौभाग्योपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः देवनारायणप्रश्नोत्तररूपायामस्यामुपनिषदि लक्ष्मीप्रसादन अलक्ष्मीनिराकरणपूर्वकं सम्पत्सौभाग्यविद्यासिद्धयर्थ हिरण्यवर्णामिति पञ्चदशर्चस्य तथाऽन्येषां तद्देवताकमन्त्राणां च ऋषिच्छन्दोदेवतान्यासध्यानजपादिकं कथितम् । तथा लक्ष्म्या आराधनक्रमः नवचक्रविवेचन उपनिषदध्ययनफलं च प्रतिपादितम् ॥ वक्तव्यविशेषः समग्रा चेयमुपनिषत् अस्मिन् कोशे उपलभ्यते, मुद्रिता च ॥ No. 497 (B511/1). सौभाग्यलक्ष्म्युपनिषत्. Soubhagyalakṣmyupanișat. Substauce-Paper. Age of Ms.-Modern. Size-8x6 inches. Condition of Ms.--Good. Character-Andhra. Correct or incorrect-CorFolios-203-207. ___rect. Lines on a page-11. Complete or incompleteLetters in a line-20. Complete. उपक्रमः No. 496 कोशवत्. 1 'सौभाग्य ' इति पाठान्तरम्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy