SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 536 DESCRIPTITE CATALOGUE OF SANSKRIT MSS. [वेदः वक्तव्यविशेषः-- अमुद्रिता इयमुपनिषदस्मिन् कोशे समग्रा दृश्यते ॥ No. 486 कोशदृश्यमानोपनिषदो विभिन्नानुपूर्वीकेयमुपनिषत् ॥ No. 488 (1468/2). सुषालोपनिषत् . Subālopanisat. Substance-Palm-leaf. Age of Ms.-Old. Size-18x11 inches. Condition of Ms--Good. Character-Andhra.. Correct or incorrect-Not so Folios-48-56. very correct. Lines on a page--63. Complete or incomplete Letters in a line-70. Complete. उपक्रमः पूर्णमद इति शान्तिः ॥ ओं, तदाहुः किं तदासीत् तस्मै स होवाचास (च न स)नासन्नसदसदिति । तस्मात्तमस्सञ्जायते तमसो भूतादिः भूतादेराकाशमाकाशाद्वायुर्वायोरग्निरग्नेराप अद्भयः पृथिवी तदण्ड समभवत्तत्संवत्सरमुषित्वा दिधाकरोदधस्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो दिव्यस्सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपात् सहस्त्रबाहुरिति ॥ उपसंहारः सुबालबीजब्रह्मोपनिषद(त् ) नाप्रशान्ताय दातव्या नापुत्राय नाशिष्याय नासवत्सररात्रोषिताय नापारज्ञातकुलशीलाय दातव्या नैव च प्रवक्तव्या॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः॥ इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ ॥ इत्युपनिषत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy