SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOT ERNIENT ORIENTAL LIBRARY, JIYSORE537 प्रतिपाद्यविषयः अस्यामुपनिषदि विस्तरेण जगत्सृष्टिप्रलयप्रकारमुपवर्ण्य जगत्कारणस्य परब्रह्मणः स्वरूपं विशोध्य तदुपासनस्थानादिनिरूपणपूर्वक तदुपासप्रकारानभिधाय कृत्स्नस्य जगतो नारायणशरीरत्वमुपपाद्य रैक्वघोरागिरःप्रश्नोत्तरमुखेन सर्वाप्ययप्रकारं प्रदर्य सर्वस्याप्यस्यार्थस्य प्रतिभानं गुरुभक्तस्यैव भवतीति निगमितं दृश्यते ॥ वक्तव्यविशषः षोडशखण्डात्मिकेयमुपनिषत् समग्रा अस्मिन् कोशे उपलभ्यते ॥ शुक्लयजुश्शाखीयेयमिति मुद्रिता च दृश्यते ॥ No. 489 (1973,30). सुबालोपनिषत्. ___Subālopanisat. Substance-Palm-leaf. I Age of Ms.-Old. Size-15x1 inches. Condition of Is.-Good. Character-Nāgarī. Correct or incorrect-CorFolios--269-278. rect. Lines on a page-5. | Complete or incompleteLetters in a line-68. _Complete. उपक्रमः 'हरिः ओम् । तदाहुः किल तदाऽस्ति तस्मै स होवाच' इत्यादि No. 488 कोशबत् ॥ उपसंहारः 10- 488 कोशवत् . प्रतिपाद्यविषयः-- No. 488 कोशवत. वक्तव्यविशेषः No. 488 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy