SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE535 Subject in brief This Upanişat points out the necessity of wearing, on one's body, the marks of Sriraisnara religion, namely, those of Sankba, Cakra and Tripuņdra, after having duly served the Guru or the spiritual preceptor. The arrangement followed in this Upanisat is different from that followed in the preceding t'panișat. उपक्रमः (महता पुण्यपण्येन क्रांतेयं कायनोस्त्वया । प्राप्नु दुःखाम्बुधेः पारं त्वर यावन्न भिद्यते ॥ कर्मब्रह्मात्मके शास्त्रे कौतस्कुतनिवर्तकान् । वन्दे हस्तिगिरीशस्य वाधीशोधककिङ्करान् ॥) ॥ अथ सुदर्शनोपनिषत् ॥ ओं, अथ यज्ञोपवीतं चक्री धारयेत् ब्रह्मवित् ब्रह्मविदो मनीषा हिरण्यमादाय सुदर्शनं च कृत्वा वह्नि स्वयमुपैति युक्तं स्त्रीशूद्रसंबाहुभ्यां धारयेत् । तस्मादत्र न जायते । ब्राह्मणशरीरं जायते । विष्णु भजन्ति । नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रान् धारयेत् । तस्माद्वीरो शिखा सम्भवति । तं देवकीपुत्रं समाश्रितः ॥ उपसंहारः अग्निना वै होत्रा चक्रं पाञ्चजन्यं प्रतप्तौ द्विमुजे धारयेत् । आत्मनो हितमाचरेत् । आचार्यस्य सम्मुखं प्रपद्येत । तस्माद्वैकुण्ठम् । पुनरागमनं न यति । तस्य सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति ॥ ॥ सुदर्शनोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अत्र शङ्खचक्रोर्ध्वपुण्ड्रधारणावश्यकत्वं प्रतिपाद्य गुरूपसत्तिः कर्तव्येति कथितम् ॥ आचार्यमुपसंपन्नस्य धृतशङ्खचक्रस्य आत्मनो हितमाचरतः फलं चाभिहितं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy