SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 534 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् । सव्ये तु शङ्खं विभृयादिति वेदविदो विदुः ॥ उपसंहारः पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अद्भुते श्रितास इद्वहन्तस्तत्समासत ॥ पवित्रं चरणं चक्रं लोकद्वारं सुदर्शनम् । एतान्यपरनामानि चक्रराजस्य शार्ङ्गिणः ॥ ॥ इत्युपनिषत् ॥ प्रतिपाद्यविषयः अत्र शङ्खचक्रधारणविधानपूर्वकं चक्रमाहात्म्यप्रदर्शनपरा ऋचोऽत्र संगृहीता दृश्यन्ते ॥ वक्तव्य विशेषः अत्र No. 1682 कोशे विद्यमानायाः सुदर्शनोपनिषद इयमुपनिषद्भिन्ना समग्रा अमुद्रिता च दृश्यते । आद्यन्तयोः शान्तिमन्त्रो न दृश्यते ॥ No. 487 (1682/1). * सुदर्शनोपनिषत् . * Sudarśanopanisat. [वेदः Substance-Palm-leaf. Size — 152 × 12 inches. Character---Grantha. Folio—1 side only. Lines on a page-8. Letters in a line-32. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect - Cor rect. Complete or incompleteComplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy