SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE how the human body along with its constituent elements comes into being and describes the two paths, Dhūmādi and Arcirādi through which the souls should pass after their release from the human body. The second chapter enquires into the nature of Brahma, determines the characteristics of Adhyatma and Adhidaivata and describes Prāṇāgnihotra. 527 The latter three chapters deal with Prāṇāgnihotra and its fruits in a more detailed manner. उपक्रमः अथ हैनं महानात्मा स तल्लक्षणतत्परं ब्रह्म सत्यं तत् सलिलं तदस्पर्शं तदरूपं तदरसं तद्गन्धं तदनृतं तदमृतं तच्छाब्दं तत्तेजः स वै भूतात्मा सैषा भूतात्मा प्रकृतिरित्येकं तत् क्षेत्रं तज् ज्ञानात् क्षेत्रज्ञानु पाल्यो ज्योतिरात्मको य एष महानात्मा त्रिविधो भवति सत्वं रजस्तम इति सत्वं तु मध्ये विशुद्धं तिष्ठन्त्य (त्य ) भितो र [ज्] स्तमसि (सी) रज इति कामद्वेषौ तम इत्यविद्या ॥ उपसंहारः यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् तत्केन कं जिघेत् तत् केन कर्माभिवदेत् तत् केन कं शृणुयात् तत् केन कर्म स्वन्यर्तते ? तत्केन कं विजानीयात् येनेदं सर्व विजानाति तं केन विजानीयादिति विरजः पर आकाशाद च आत्मा महान् ह मे ? | धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ नाध्यायान् (नानुध्यायेत्) बहून् शब्दान् वाचो विग्लापनं तदिति । साधायनीयोपनिषदि पञ्चमोऽध्यायः ॥ ॥ साङ्ख्यायनीयोपनिषत् समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy