SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ 526 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS [वेद: जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ सर्वेषामेव पापानां संघाते समुपस्थिते । तारं द्वादशसाहस्रमभ्यसेच्छेदनं हि तत् ॥ यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम् । तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते ॥ ॥ इत्युपनिषत् | आप्यायन्त्विति शान्तिः ॥ ॥ संन्यासोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अध्यायद्वयात्मिकायामस्यामुपनिषद्यादौ क्रमसंन्यासप्रकारं संगृह्य ततः संन्यासाधिकारिणः, वैराग्यसंन्यास्यादिचतुर्विधसंन्यासिनश्चाभिधाय पुनः षड्विधानां कुटीचकादीनां स्वरूपं निरूप्य अवधूतस्य स्वरूपानुसंधानप्रकारं प्रकाश्य संन्यासिनां फलं निर्दिश्य तेषां धर्माश्च संगृहता दृश्यन्ते ॥ वक्तव्यविशेष: अस्मिन् कोशे इयमुपनिषत् समग्रा परिदृश्यते, सामशाखीयेति मुद्रिता च ॥ No. 481 (3581 / 2). * सांख्यायनीयोपनिषत्. * Samkhyāyanīyopanisat. Substance-Palm-leaf. Size - 20 x 24 inches. Character-Andhra. Folios-3-7. Lines on a page-14. Letters in a line-89. Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect-Not so very incorrect. Complete or incompleteComplete. Subject in brief :— This Upanisat consists of five chapters. The first chapter, after referring to the process of creation, relates Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy