SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ उपनिषत् | GOVERNMENT ORIENTAL, LIBRARY, MYSORE 525 प्रतिपाद्यविषयः No. 477 कोशवत्. वक्तव्यविशेषः No. 477 कोशवत्. No. 480 (4135/9). ___ संन्यासोपनिषत् . Samnyāsopanișat. Substance-Palm-leaf. Letters in a line-50. Size-91 x 2 inches. Age of Ms.-Old. Character-Andhra. Condition of Ms.-Good. Correct or incorrect-Correct Folios-39-43. Complete or incompleteLines on a page-15. Complete. उपक्रमः आप्यायन्त्विति शान्तिः । अथातः संन्यासोपनिषदं व्याख्यास्यामो योऽनुक्रमेण संन्यस्यति स संन्यस्तो भवति । कोऽयं स उच्यते । कथं संन्यस्तो भवति । य आत्मानं क्रियाभिर्गुप्तं करोति मातरं पितरं भार्या पुत्रान् बन्धून अनुमोदयित्वा ये चास्यविजस्तान् सर्वांश्च पूर्ववद्वणीत्वा वैश्वानरेष्टिं निर्वपेत् ॥ उपसंहारः प्रपञ्चमाखलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः। आत्मन्यग्नान समारोप्य सोऽग्निहोत्री महायतिः ॥ प्रवृत्तिद्वीवधा प्रोक्ता मार्जाली चैव वानरी । ज्ञानाभ्यासवतामोतुर्वानरी भाक्तमेव च ॥ नापृष्टः कस्यचित् ब्रूयात् न चान्यायेन पृच्छतः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy