SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 528 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. caza: प्रतिपाद्यविषयः अत्र प्रथमाध्याये-सृष्टिक्रमनिरूपणपूर्वकं शरीरोत्पत्तिक्रमं प्रकाश्य शरीरस्थानां सप्तधातूनां प्रमाणाभिधानपूर्वकं त्यक्तशरीराणामात्मनां धूमाद्यर्चिरादिमार्गद्वयनिरूपणं कृतम् ॥ द्वितीयाध्याय-ब्रह्मस्वरूपविवेचनपुरस्सरं अध्यात्माधिदैवतस्वरूपं निर्णाय प्राणाग्निहोत्रनिरूपणं कृतम् ॥ तृतीयचतुर्थपञ्चमाध्यायेषु-प्राणाग्निहोत्रविचारस्सफलप्रदर्शनं सविस्तरं चाभिहितः॥ वक्तव्यविशेषः__पञ्चाध्याय्यात्मिका इयमुपनिषत् समग्रा अमुद्रिता अस्मिन् कोशे उपलभ्यते ॥ No. 482 (B 664/4). सावित्र्युपनिषत् . .Savitryupanisat. Substance-Paper. Age of Ms.—Modern. Size-8x6 inches. Condition of Ms.—Good. Character-Kannada. Folios-49-50. Correct or incorrect-Correct. Lines on a page-13. Complete or incompleteLetters in a line-24. ___Complete. उपक्रमः आप्यायन्त्विति शान्तिः । ओं, कस्सविता का सावित्री। अग्निरेव सविता. पृथिवी सावित्री । स यत्राग्निः, तत्पृथिवी । ते द्वे योनिः । तदेकं मिथुनम् । कस्सविता, का सावित्री। वरुण एव सविता, छन्दा *सि सावित्री । स यत्र वरुणः, तच्छन्दासि यत्र ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy