SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 26 Correct or incorrect—Appears | to be उपक्रम: DESCRIPTIVE CATALOGUE OF SANSKRIT MSS [वेदः Complete or incomplete—Incomplete. " 'यस्यैता उपधीयन्ते' इति भूयस्कृत्सूपधानं श्रूयते । 'आयुष्या उपदधाति ' इति चायुष्यासु । पूर्ववच्छन्त्रिन्यायेन सर्वा आप्यायुष्याः ॥ उपसंहार: किंच साक्षादव्यवधानेन वज्रं भ्रातृव्याय प्रहरति । अरुणपिशङ्गः वर्णो वर्णेष्वनेते ' न प्रवर्तते । एतद्वै वज्रस्य रमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये संहितायां षष्ठे काण्डे षष्ठप्रपाठके एकादशोऽनुवाकः ॥ समाप्तश्च प्रपाठकः ॥ प्रतिपाद्यविषयः— No. 23, 25 कोशयोर्द्रष्टव्यः. वक्तव्यविशेष: कोशेऽस्मिन् पञ्चमकाण्डे तृतीयप्रश्ने एकादशानुवाके षट्चत्वारिंशपञ्चाशत्प्रभृति षष्ठकाण्डान्तं भाष्यं दृश्यते ॥ No. 25 (A 6). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम्. Taittirīya-samhita - bhāsyam styled Jñānayajña. Author— Bhatta -Bhāskara - ! Letters in a line - 28. Misra. Substance-Paper. Size - 13 2 × 8 12 inches. Character-Kannada and Telugu. Folios-215-270+37. Lines on a page-23. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.—Not very old. Condition of Ms. - Sound. Correct or incorrect-Appears to be correct. Complete or incomplete—Incomplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy