SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ संहिता ] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपक्रम: उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । विश्वस्य वाघतः ऋत्विक्समुदायस्य उदकात्प्राणोनिरमन्यदित्येते (के) । चतुर्थी 'तमु त्वा' इति । तमेव त्वा दध्यङ् ऋषिरथर्वणः पुत्रः ईधे दीपयामास इन्धीभवति एताभ्यां चेतित्वादि ('इन्धिभवतिभ्यां च ' इति कित्त्वाद) निदितामिति लोपः r: 11 उपसंहारः द्यौस्ते पृष्ठमिति सर्वात्मतयाऽश्वः स्तूयते । पृष्टमुपरिभाग : सधस्थं सहस्थानं ‘सुपि स्थः' इति कः । ' सधमाधस्थयोः' इति । सधादेशः ॥ पञ्चविंशोऽनुवाकः ॥ इति भट्टभास्करमिश्रविरचिते वेदभाष्ये पञ्चमकाण्डस्समाप्तः ॥ प्रतिपाद्यविषयः - भट्टभास्करप्रणीतेऽस्मिन् तैत्तिरीय संहितापञ्चमकाण्ड भाष्ये प्राधान्येनाग्निचयनाश्वमेधयागोपयोगिनो वेदभागस्य सावतरणं तत्तत्क्लिष्टशब्दव्युत्पादन स्वरप्रक्रियादिनिरूपणसहितं च विवरणं नातिसंगृहीतं दृश्यते ॥ वक्तव्यविशेषः - 25 No. 22 कोशोत्तरभागोऽयम् । अत्र कोशे तृतीयकाण्डान्त्यपञ्चाशद्दितयस्य, उपान्त्यानुवाकान्तस्य पञ्चामकाण्डस्य च भाष्यं दृश्यते ॥ No. 24 (2356). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम्. Taittirīya-samhita bhāsyam, styled Jñānayajña. Author—Bhatta - Bhāskara - ! Lines on a page – 10. Letters in a line - 60. Misra. Substance —- Palm-leaf. Size — 17 2 × 12 inches. Character - Grantha. Folios~ 65. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.-Ancient. Condition of Ms. Leaves are worm-eaten, broken and decayed. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy