SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमःहरिः ओम् ॥ एष निष्टावके शाके कुशिकान्वयजन्मना । भट्टभास्करमिश्रेण ज्ञानयज्ञः प्रवर्तितः ॥ . . . . . यजुर्ब्राह्मणैर्विनियुज्यते । अनारभ्याधीतत्वात् प्रकृत्यर्थमेतत् । अत्र लिङ्गवचनाभ्यां विनियोगः ॥ उपसंहारः__ पुष्करपर्णस्थं मथनेन ततो निष्कृष्यालभत, यथोक्तं 'पुष्करपर्णमुपसृतविमुक्तीति ('पुष्करपणे हनमुपश्रितमविन्दत्' इति)। कीदृशात् मूर्धः मूर्धस्थानीयात् प्रधानभूतात्पुष्करपर्णात् ॥ प्रतिपाद्यविषयः भभास्करमिश्रप्रणीतेऽस्मिन् तैत्तिरीयसंहितातृतीयकाण्डभाष्ये प्राधान्येनाभिहितानां सोमयागोपयोगिनां मन्त्राणां केषां चित्काम्यनैमित्तिकविध्युपयोगिनां च मन्त्राणां संगतिप्रदर्शनपूर्वकं सशब्दव्युत्पादनं नातिव्याससमासं च पदार्थतात्पर्यार्थाः प्रकाश्यन्ते ॥ वक्तव्यविशेषः अत्र कोशे तृतीयकाण्डे आदितः प्रभृति पञ्चमप्रश्ने एकादशानुवाके समग्रप्रायचतुस्त्रिंशपञ्चाशत्पर्यन्तमात्रस्य भाष्यं दृश्यत ॥ _No. 23 (A 5). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम्. Taittiriya-sambitā-bhāṇyam, styled Jñānayajña. Author-Bhatta-Bhaskara- | Letters in a line-27. Misra. Age of Ms.--Not too modern. Substance-Paper. Condition of Ms.-Good. Size-132x81 inches. Correct or incorrect Appears Character-Kannada. to be correct. Folios-125-2]5. Complete or incomplete-InLines on a page-22. ___complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy