SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ संहिता ] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपक्रम: - श्रीः ॥ हरिः ओम् ॥ षष्ठकाण्डप्रारम्भः -- अथ सौम्यस्याध्वरस्य ब्राह्मणं सौम्य काण्डमारभ्यते । प्राचीनत्र शं करोतीति विधिः । हविर्धानशब्दद्योगाख्यैषा हि देवयजनस्य । तेन देवयजनविधिरयं [न] गुणमात्रमेव । प्राचीनः प्रागायतः पृष्ठवंशोऽस्मिन्निति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं । प्रा[ग]ञ्चतीति 'ऋत्विक्' इत्यादिना किनि अचः ' इति लोपे. 'वो' इति दीर्घत्वे ' विभाषाऽञ्चेरदिक्त्रियां' इति खः । तादृशं देवयजनं कुर्यादिति । लिङ ले (ल) द् ॥ 6 उपसंहार: तेषां स्वरूपमुत्पत्तिं च अभिधास्यन् तन्निमित्तं चास्य ज्योतिरिति संज्ञां निर्वक्ष्यन् प्रथममनयैव संज्ञया इदमुपादाय विशिष्टफलसाधनत्वं ( त्वमस्य ) दर्शयति ॥ प्रतिपाद्यविषयः -- -- भाष्येऽस्मिन् दीक्षाविध्याद्युदयनीयान्ताग्निष्टोमयागप्रतिपादकस्य तैत्तिरीय संहितापष्काण्डस्य तत्रतत्र संगतिप्रदर्शनपूर्वकं पदार्थवाक्याथ तत्रतत्र वैयाकरणप्रक्रियास्वरप्रक्रियाप्रदर्शनपूर्वकं प्रकाश्येते ॥ वक्तव्यविशेषः- कोशेऽस्मिन् षष्ठकाण्डभाष्यं सम्मोपोद्धातभागश्च दृश्यते ॥ 27 No. 26 ( 1162). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम्. Taittiriya-samhita - bhāsyam, styled Jñānayajña. Author — Batta-Bhaskara- Folios-97. Lines on a page-7. Letters in a line -- 60. Misra. Age of Ms. - Ancient. Substance-Palm-leaf. Size — 17 x 12 inches. Character - Telugu. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy