SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 516 प्रतिपाद्यविषयः DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः नारदहिरण्यगर्भप्रश्नोत्तररूपायाम स्यामुपनिषदि सकलश्रुतिप्रतिपाद्यमुपास्यं परतत्वं तन्महिमप्रतिपादकमन्त्रसंग्रहपूर्वकं प्रतिपादितम् ॥ प्रतिपाद्यविषयः- इयमुपनिषदस्मिन् कोशे असमग्रा दृश्यते, अमुद्रिता च ॥ No. 470 (2347/3). श्वेताश्वतरोपनिषत् . Śwetāśvataropaniṣat. Substance--Palm-leaf. Size—7 × 13 inches. Character — Grantha. Folios-3-15. Lines on a page-9. Letters in a line-22. उपक्रमः ― Age of Ms.-Old. Condition of Ms.-Good. Correct or correct Complete or incompleteComplete. incorrect—In सह नाववत्विति शान्तिः । ओं, ब्रह्मवादिनो वदन्ति ॥ किं कारणं ब्रह्म कुतस्स्म जाता जीवाम केन क्वच 'सम्प्रतिष्ठिताः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् । कालस्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माऽप्यनीशस्सुखदुःखहेतोः ॥ उपसंहारः--- Shree Sudharmaswami Gyanbhandar-Umara, Surat तपःप्रभावाद्देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यक् ऋषिसंघजुष्टम् ॥ वदान्तं परमं गुह्यं पुराकल्पप्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वै पुनः ॥ 1 'संप्रतिष्टाः' इति कोशान्तरे पाठः www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy