SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 515 Lines on a page-12. Condition of Ms.-Good. Letters in a line--18. Correct or incorrect-Correct. | Complete or incomplete-InAge of Ms. - Modern. complete. Subject in brief : This l'panişat, in the form of a dialogue between Nārada and Brahma, summarises the mantras which relate the greatness of the venerated Highest Principle established by all the Vedas. उपक्रमः अथ हैनं हिरण्यगर्भ नारदः परिसमेत्योवाच । अधीहि भगवन् मह्यम् , कः पूज्यो यमुपासन्ते ते) श्रुतय इति । ता(तं) होवाच भगवान् हिरण्यगर्भः यदा तमस्तन्न दिवा न रात्रिः न सन्न चासच्छिव एवं केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ न तत्र सूर्यो न चेदं चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ॥ तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥ उपसंहारः स एव काले भुवनस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं पारवेष्टितारं ज्ञात्वा शिव शान्तिमत्यन्तमेति ॥ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ स'विश्वकृद्विश्वविशन्मयोनिः यः कालकालो गुणिसर्वविद्यः । प्रधानक्षेत्रपतिर्गणेशः संसारमोक्षस्थितिबन्धहेतुः ॥ सृष्टिमानेन . . . . . . ॥ 1 'न चन्दतारकं, इति श्वेताश्वतरोपनिषदि पाठः. 2 विश्वकृविश्वविदात्मयोनज्ञः कालकालो गुणी सर्वविद्यः । प्रधानक्षेत्रज्ञपतिगुणेशः' इति श्वेताश्वतरोपनिषदि पाठः. D.C.M. 33* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy