SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः स्वप्रभः परमज्योतिः स्वानुभूत्यैकचिन्मयः । तदेतन्मन्त्रराजस्य मनोराद्यक्षरः स्मृतः ॥ अखिलानन्दैकरसस्तारकब्रह्मवाचकः । रामायेति स विज्ञेयः सत्यानन्दचिदात्मनः ॥ नमः पदं स (तु) विज्ञेयं पूर्णानन्दैकविग्रहम् । सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ य एतं मन्त्रराजं षडक्षरं यो नित्यमधीते, सोऽग्निना पूतो भवति, स वायुना पूतो भवति || उपसंहारः 514 -- सम्यगाराधितो रामः प्रर्सादित्येव तत्परम् । ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ॥ तदेतदृचाऽभ्युक्तम् । ऋवोऽक्षरे परमे व्योमन् । यस्मिन् देवा अधि विश्वे निषेदुः । यस्तं न वेद किमृचा करिष्यति । य इत्तद्विदुस्त इमे समासत । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते । विष्णोर्यत्परमं पदम् । तत्सत् ॥ ॥ इत्याथर्वणरहस्ये श्रीरामोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र श्रीरामषडक्षरमन्त्रोद्धारक्रमतज्जपफलतन्मन्त्रमहिमादिकं विस्तरेण प्रतिपाद्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् श्रीरामोपनिषन्नाम्ना परिदृश्यमानेयमुपनिषदेव मुद्वितकोशे दृश्यमानरामोत्तरतापिन्यन्त्यभागरूपतया दृश्यते ॥ No. 469 (B124/4). * श्रुतिरहस्योपनिषत् . * Srutirahasyopanisat. Substance-Paper. Size - 72 x 6 inches. Character-Kannada. Folios- 30-31. 1 यः' इति मुद्रिते न दृश्यत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy