SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ 391747] GOVERNMENT ORIENTAL LIBRARY, VYSORE 513 पवित्र स्नानशाटी च उत्तरासङ्गमेव च । यज्ञोपवीतं वेदांश्च सर्व तद्वर्जयेद्यतिः ॥ स्नान पानं तथा शौचमद्भिः पूताभिराचरेत् । नदीपुलिनशायी स्यात् देवागारेषु वा स्वपेत् ॥ नात्यथै सुखदुःखाभ्यां शरीरमुपतापयेत् । स्तूयमानो न तुष्येत निन्दितो न शपेत् परान् ॥ एवं वृत्तिमुपासन्तो घातयन्तीन्द्रियाणि यत् । ॥ इति श्रीकण्ठश्रुतिः समाप्ता ॥ प्रतिपाद्यविषयः अत्र संन्यासग्रहणक्रमप्रतिपादनपूर्वकं गृहांतसंन्यासस्य धर्मा विस्तरेण प्रतिपाद्यन्ते ॥ वक्तव्यविशेषः___ संन्यासोपनिषदि प्रथमाध्यायस्थितानि वाक्यान्येव अस्मिन् कोशे आदौ दृश्यन्ते । ततस्त्वत्यन्तं विभिन्ना ग्रन्थानुपूर्वी दृश्यते ॥ No. 468 (B 124/5). श्रीरामोपनिषत्. Srirāmopanişat. Substance-Paper. Age of Ms.--Modern. Size-T.X6 inches. Condition of Ms.--Good. Character-Kannada. Folios-~-34-37. Correct or incorrect-Correct. Lines on a page-12. Complete or incompleteLetters in a line-16. Complete. उपक्रमः अथ हैनं भरद्वाजः प्रपच्छ याज्ञवल्क्यमुपसमेत्योवाच श्रीराममन्बराजस्य माहात्म्यं नो ब्रूहि भगवन्निति ॥ स होवाच याज्ञवल्क्यः ___i पप्रच्छ, इति मुदिते न दृश्यते D.C.I. 38 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy