SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 612 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. (1:: No. 467 (3581/18). * श्रीकण्ठश्रुतिः. * Srikanthasrutih. Substance-Palm-leaf. | Age of Ms.-Old. Size -20x21 inches. Condition of Ms.-Good. Character-Andhra. Folio—25th, one side only. Corrector incorrect-Correct. Lines on a page-15. Complete or incompleteLetters in a line-102. Complete. Subject in brief : This Upanişat states the method of assuming asceticism and the duties of an ascetic. उपक्रमः____ओं, योऽनुक्रमेण संन्यस्यति स संन्यस्तो भवति । कोऽयं संन्यास उच्यते । कथं संन्यस्तो भवति । य आत्मानं क्रियाभिर्गुप्तं करोति । मातरं पितरं भार्या पुत्र सुहृदो बन्धून अनुमोदयित्वा ये चास्यत्विजस्तान् सर्वान् पूर्ववद्वणीत्वा वैश्वानरीमिष्टिं कुर्यात् । सर्वस्वं दद्यात् । यजमानस्य गा ऋत्विजः सर्वैः पात्रैः समारोप्य यदाहबनीये गार्हपत्येऽन्वाहार्यपचने सभ्यावसथयोश्च प्राणापानव्यानोदानसमानान् सर्वान् सर्वेषु समारोपयेत् । सशिखान् केशान् निष्कृत्य विसृज्य यज्ञोपवीतं निष्कृत्य पुत्रं दृष्टा त्वं ब्रह्म त्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् ॥ उपसंहारः कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानही । शीतोपघातिनी कन्थां कोपनाच्छादने तथा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy