SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Juftea] GOVERNMENT ORIENTAL LIBRARY, VYSORE 517 यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता हर्थाः प्रकाशन्ते महात्मनः ॥ इति षष्ठोऽध्यायः ॥ श्वेताश्वतरोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः____ अत्र क्षराक्षरस्वरूपकथनपूर्वकं योगक्रममुपपाद्य योगगम्यस्य परमात्मनः स्वरूपादिकं तस्य पुरुषसूक्तप्रतिपाद्यत्वमोक्षप्रदत्वादिकं चोपवर्ण्य प्रकृतिस्वरूपं विविच्य परमात्मनो गायत्रीप्रतिपाद्यत्वमुक्ता क्षराक्षरविद्याफलभेदादिकं प्रकाश्य परमात्मस्वरूपतदुपासनतन्महिमादिकं प्रपश्वयते ॥ वक्तव्यविशेषः षडध्याय्यात्मिका इयमुपनिषत् समग्रा अस्मिन् कोशे उपलभ्यते ॥ कृष्णयजुश्शाखान्तर्गतेयमिति मुद्रिता च । श्वेताश्वतरोपदिष्टत्वादस्या उपनिषद इदं नामधेयमिति ज्ञायते ॥ No. 471 (C 1514/1). श्वेताश्वतरोपनिषत्. Śwetāśvataropadişat. Substance - Paper. Age of Ms.-Old. Size-91x41 inches. Condition of Ms.--Good. Character-Andhra. Correct or incorrect-InFolios-9. ___correct. Lines on a page-9. Complete or incompleteLetters in a line-23. Complete. उपक्रमः No. 470 कोशवत्. उपसंहारः No. 470 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy