SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY, MYSORE 501 उपसंहारः स सर्वान् वेदानधीतो भवति । स सर्वान् देवान् ध्यातो भवति । स समस्तमहापातकात्पूतो भवति । तस्मादविमुक्तमाश्रितो भवति । सततं शिवप्रियो भवति । स शिवसायुज्यमेति । न स पुनरावर्तते न स पुनरावर्तते । ब्रह्मैव भवतीत्याह भगवान् ब्रह्मेत्युपनिषत् ॥ ॥शरभोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः No. 355 कोशे द्रष्टव्यः. वक्तव्यविशेषः-- ____ अस्या उपनिषदः पिप्पलोपनिषदिति नामान्तरं दृश्यते । अन्ते चैतदुपनिषत्पठनफलकथनभागे परं No. 355 कोशापेक्षया वैलक्षण्यं किंचिद्दश्यते । मुद्रिता चेयमुपनिषत् ॥ No. 457 (4136/2). शाण्डिल्योपनिषत्. Sandilyopanisat. Substance-Palm-leaf. | Age of Ms.-Old. Size-91x2 inches. Condition of Ms.-WorinCharacter-Andhra. eaten. Folios-8-13. Correct or incorrect—Correct. Lines on a page-15. Complete or incompleteLetters in a line-50. Complete. उपक्रमः भद्रं कर्णोभिरिति शान्तिः । शाण्डिल्यो ह वा अथर्वाणं पप्रच्छात्म लाभोपायभूतमष्टाङ्गयोगमनुबूहीति । स होवाचाथर्वा । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि । तत्र दश यमाः । तथा नियमाः । आसनान्यष्टौ । त्रिः प्राणायामः । (त्रयः प्राणायामाः)। पञ्च प्रत्याहारः (राः) । तथा धारणाः । द्विः प्रकारं घ्यानं । समाधिस्त्वेकरूपः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy