SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः अथ कस्मादुच्यते महेश्वर इति । यस्मान्महत ईशशब्दध्वन्याचात्मशक्तया तस्मादुच्यते महेश्वर इति । अथ योऽस्य निरुक्तानि वेद स सर्व वेद । अथ यो ह वै विध्यैनं देनं) परमुपास्ते सोऽहमिति । स ब्रह्मविद्भवति ॥ एवं यस्सततं ध्यायेत् देवदेव सनातनम् । स मुक्तसर्वपापेभ्यो निश्रेयसमवाप्नुयात् ॥ इत्यो सत्यमित्युपनिषत् । तृतीयोध्यायः । भद्रं कर्णेभिरिति शान्तिः ॥ ॥ इति शाण्डिल्योपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः शाण्डिल्याथर्वप्रश्नोत्तररूपायामध्यायत्रितयविभक्तायामस्यामुपनिषदि प्रथमेऽध्याये- योगाङ्गभूतयमादीनां देहनाड्यादीनां च भेदस्वरूप विवेचनपूर्वकं नाडीशुद्धिक्रमं प्रकाश्य प्राणायामप्रकारान्निरूप्य वैष्णवीखेचर्यादिमुद्राभेदानुपपाद्य रोगनिवृत्तिसकललोकज्ञानादिसिद्धयस्तत्फल. भूताश्च प्रतिपाद्यन्ते। द्वितीयेऽध्याये योगफलभूतं प्रधानं ब्रह्मज्ञानमिति संसूच्य ब्रह्मस्वरूपं संगृह्याभिहितम् ॥ तृतीयेऽध्याये-सकलनिष्कलसकलनिष्कलभेदेन त्रिरूपाद्ब्रह्मणः प्रपश्वाविर्भावप्रकारसंग्रहेणाभिवर्णितः ॥ वक्तावशेषः-- अध्यायत्रितयात्मिका इयमुपनिषत् समग्रा अस्मिन् कोशे दृश्यते । मुद्रितकोशे दत्तात्रेयध्यानपराणि कानिचित् वाक्यान्यधिकानि दृश्यन्ते ॥ No. 458 (B501/1). शाण्डिल्योपनिषत्.. Sandilyopanișat. Substance-Paper. | Character-Andhra. Size-8x6 inches. | Folios-22. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy