SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ 500 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः तत्त्वभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ तत्त्वादप्रच्युतो भवेदिति। इति द्वितीयं वैतथ्याख्यं प्रकरणमुपनिषञ्च ॥ प्रतिपाद्यविषयः खानभावदृष्टान्तेन जाग्रत्कालिकभावानामपि कल्पितत्वनिर्णयपूर्वकं सर्वकल्पनानामपि जीवकल्पनैव मूलमिति निर्धारितम् । सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय एवेति प्रमाणयुक्तिभ्यां द्वैतमिथ्यात्वं निर्णीय अद्वैतमेव पारमार्थिकमिति सिद्धान्तितम् ॥ वक्तव्यविशेषः श्रीगौडपादाचार्यप्रणीता माण्डूक्योपनिषदर्थाविष्करणपराः श्लोका भाष्यकारैः श्रीशङ्कराचार्यैर्व्याख्याताः। तेषु प्रकरणचतुष्टयम्-आगमप्रकरणं वैतथ्यप्रकरणं अद्वैतप्रकरणं अलातशान्तिप्रकरणमिति । तत्र द्वितीय वैतथ्यप्रकरणमेव वैतथ्योपनिषदिति अस्मिन् कोशे लिखितं दृश्यते ॥ _No. 456 (B 499/1). शरभोपनिषत् (पिप्पलोपनिषत्). Sarabhopanișat. Substance-Paper. Letters in a line-16. Size-8x6 inches. Age of Ms.-Modern. Character-Andhra. Condition of Ms.-Good. Correct or incorrect-Correct. Folios-5. Complete or incompleteLines on a page-12. Complete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ ___ 'अथ हैनं पैप्पलादो ब्रह्माणमुवाच। भोभो भगवन् ब्रह्मविष्णुरुद्राणां मध्ये को वाऽधिकतरो ध्येयश्च । तत्त्वमेव नो बहीति, इत्यादि No. 355 कोशवत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy