SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 499 No. 455 (3581/27). वैतथ्योपनिषत्. V aitathyopanişat. Substance - Palm-leaf. Age of Ms.-01d: Size-20x24 inches. Condition of Ms.--Good. Character-Andhra. Folios-33. Correct or incorrect-Correct. Lines on a page-13. Complete or incompleteLetters in a line-96. Complete. | A.. उपक्रमः भद्रं कर्णेभिरिति शान्तिःवैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अन्तस्स्थानां तु भेदानां (भावानां) संवृतत्वेन हेतुना ॥ अदीर्घत्वात्तु कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ उपसंहारः वीतरागभयकोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ तस्मादेन (व) विदित्वैनमद्वैते योजयेत् स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ न स्तुतिर्न नमस्कारो न वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ तत्त्वमाध्यात्मिकं दृष्टा तत्त्वं दृष्टा तु वाह्यतः । 32* D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy