SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 498 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः greatness and the method of pondering over Śiva and how Siva is all pervading. It also relates the manner of wearing Liñga—the symbol of Siva-on one's body and what exactly is meant by a unity between Liñga and Añga, etc. उपक्रमः ओं शं नो मित्र इति शान्तिः ॥ अथाश्वलायनो भगवन्तं परमेष्ठिनं परिसमेत्योवाच । विमुक्तं सद्योमुक्तिकरं ब्रूहीति । स होवाच याज्ञवल्क्यः । परमेष्ठी शिवोऽद्वैतश्चतुर्थः शान्तस्स एव ध्येयः। स एव पूज्यः। तयानपूजनादविमुक्ता भवन्ति । अयं विशेषोऽत्याश्रमिणः । साक्षादमृती भूत्वा मोक्षी भवति । न कर्मणा न प्रजया धनेन शिवं पूज्यामृतत्वमाप्नुयुः। परेण शुद्धेन हृदब्जमध्ये लिङ्गं धृत्वा ज्योतिषे संविशन्ति ॥ उपसंहारः__एतद्दष्टा परमेष्ठी हृदयस्थलिङ्गं विलोक्य तत्रैव पश्यन् चिदचित्प्रपञ्चं जगजालं पाशबन्धान्निवृत्ता? तत्रैवान्तरधीयत । ततो देवाः परमेष्ठिनं नापश्यन् । सर्वे देवास्सनकाद्याश्च ऋषयः शान्ता दान्ता वटमूलनिवासिनं ज्ञानगुरुमुपजग्मतुः?।यो देवानां प्रथम पुरस्तात् विश्वाधिको रुद्रो महर्षिः। तान् देवान् ब्रह्मऋषींश्च सर्वान् कृतकृत्याश्चरन्ति ॥ वेदान्तसारसर्वस्वं यो जानाति स ईश्वरः । व्याचरति सर्वेशः साम्बमूर्तिस्सनातनः ॥ इत्यो सत्यो(सत्यमो)मित्युपनिषत् ॥ ॥ वेदान्तसारोपनिषत्समाता ॥ प्रतिपाद्यविषयः आश्वलायनयाज्ञवल्क्ययोर्विभिन्नशाखाप्रवकोः प्रश्नोत्तररूपायामस्यामुपनिषदि शिवोपासनामहिमा प्रतिपादितः । शिवस्य सर्वात्मकत्वं कथितम् । शरीरे लिङ्गधारणं निरूप्य लिङ्गाङ्गसामरस्यं तत्फलं च निर्णीतम् । लिङ्गधारणप्रदेशाश्च निरूपिताः । शिवस्य अनेकधा उपासनाकमश्च कथितः॥ वक्तव्य विशेषः कोशेऽस्मिन्नियमुपनिषत्समग्रा दृश्यते, अमुद्रिता च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy