SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, ISORE 497 जाबालोपनिषदमधीते स सर्ववेदाध्ययनफलवान् भवति । स सर्वक्रतुफलवान् भवति । स सर्वस्त(त)पस्तापी भवति । य एनां वृद्धजाबालोपनिषदं धत्ते स शिवधारी भवति, भस्मरुद्राक्षधारी भवति । य एनां वृद्धजाबालोनि(पनिषदमर्चयति स सर्वदेवार्चको भवति । स शिवार्चको भवति । स सर्वपापविनिर्मुक्तो भवति । शिवस्वरूपमेति शिवस्वरूपमेतीति ॥ ॥ वृद्धजाबालोपनिषत्समाप्ता ॥ भद्रं कर्णेभिरिति शान्तिः ॥ प्रतिपाद्यविषयः अत्र षट्त्रिंशत्तत्त्वविचारपूर्वकं शिवतत्त्वं निर्धारितम् । भस्मरुद्राक्षयोर्महिमा, तद्धारणविधिः, तद्धारणे फलादि च प्रतिपादितम् । उप निषत्पाठकस्य फलं चान्तऽभिहितम् ॥ वक्तव्यविशेषः आदावेक पत्रं न दृश्यते । अतः कोशंऽस्मिन्नुपनिषदादिभागो लुप्तः । अमुद्रिता चेयमुपनिषत् ॥ No. 454 (B 124/10). * वेदान्तसारोपनिषत्. * Vedantasaropanisat. Substance-Paper. Age of Ms.-Modern. Size-7x6 inches. Condition of Ms.-Good. Character-Kannada. Correct or incorrect-InFolios-47-53. ___correct. Lines on a page--12. Complete or incomplete Letters in a line-18. Complete. Subject in brief : This Upanisat is in the form of a dialogue between the sage Aśwalāyana and the sage Yāgñavalkya. It states the D.C.M. 32 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy