SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 494 DESCRIPTIVE CATALOGUE OF SANSKRIT afss. [az: वाच । अधीहि भगवन् ऊर्ध्वपुण्ड्रविधिम् । द्रव्यमन्त्रस्थानादिसहितं मे ब्रूहीति । त होवाच भगवान् वासुदेवः । वैकुण्ठस्थानोद्भवं मम प्रीतिकरम् ॥ उपसंहारः श्रीधरं वाहुके वामे हृषीकेशं तु कन्धरे । पृष्ठे तु पद्मनाभं (भः) स्यात् ककुद्दामोदरं न्यसेत् । एतानि द्वादश नामानि वासुदेवस्य मूर्धनि ॥ दण्डाकारो ललाटे तु पद्माकारं तु वक्षसि । वेणुपत्राकृतिर्बाह्वोः अन्य दीपाकृतीनयसेत् ॥ ॥ इति वासुदेवोपनिषत्समाप्ता॥ प्रतिपाद्यविषयः आश्वलायनवासुदेवप्रश्नोत्तररूपायामस्यामुपनिषदि गोपीचन्दनस्थानमहिमादिनिरूपणसहितं समन्त्रकतद्धारणप्रकारः प्रतिपाद्यते ॥ वक्तव्यविशेषः मुद्रितकोशे लिखितकोशान्तरेषु च परिदृश्यमानवासुदेवोपनिष. दोऽत्र दृश्यमानोपनिषदश्च सत्यपि नामधेयैक्ये आनुपूर्वीवैलक्षण्यं बहुशो दृश्यते । उभयारेकविषयकत्वेन अत्र दृश्यमाना संग्रहरूपति ज्ञायते । मुद्रितकोशलिखितकोशान्तरेषु दृश्यमाना त्वितो विभिन्नानुपूर्वीबहुला विस्तृता सामशाखीयेति दृश्यते । अत्र त्वादौ अथर्वशाखीयशान्तिमन्त्रो मध्ये च कृष्णयजुश्शाखीयशान्तिमन्त्रश्च लिखितो दृश्यते । अमुद्रितेयमुपनिषत् ॥ No. 452 (B 309/2). *वासुदेवोपनिषत्. * Vasudevopanisat. Character-Andhra. | Folios-2. Substance-Paper. Size--8 x 6 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy