SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 495 Lines on a page---16. I Condition of Ms.-Good. Letters in a line--17. Correct or incorrect—Correct. Age of Ms.-Appears to be | Complete or incompletemodern. ___Complete. Subject in brief : This Upanişat entirely differs from the Upanisats mentioned above. It briefly states the wonderful deeds of Sesa, the mythological thousand-headed Serpent. when he incarnated hiinself as Sauunitri. Rouhinera. etc., in the four Yugas and relates how salvation can be acquired by worsbipping the Great Sesa. उपक्रमः ओम् । शेषो ह वै वासुदेवात् सङ्कर्षणो जीवो नाम आसीत् । सोऽकामयत, प्रजाः सृजयीत । ततः प्रद्युम्नसंज्ञ मन आसीत् । तस्मादहंकारणमनिरुद्धः, ततो हिरण्यगर्भोऽजायत । तस्माद्दश प्रजापतयो मरीच्याद्याः स्थाणुदक्षकर्दमप्रियव्रतोत्तानपादवायवो? प्रजायन्ते । तेभ्यः सर्वाणि भूतानि च । तस्माच्छेषादेव सर्वाणि समुत्पद्यन्ते ॥ उपसंहारः-- वैष्णवान् स्वधर्मान् विजम्भयन् सर्वानपि पाषण्डानिजघान । स एव भगवदन्तर्यामी स एष सर्वात्मकः स एष मुमुक्षुभिर्येयः स एष मोक्षप्रदः । तमेवं स्मृत्वा सर्वेभ्यः पाप्मभ्यो मुच्यते । तन्नाम सङ्कीर्तयन् विष्णुसायुज्यं गच्छति । तदेतद्दिवाऽधीयानो रात्रिकृतं पापं नाशयति । तदेतन्नक्तमधीयानो दिवसकृतं पापं नाशयति । तदेतद्वेदानां रहस्यम् । तदेतदुपनिषदां रहस्यम् । तदेतदधीयानस्सर्वक्रतुफलं लभते । शान्तिमेति । मनश्शुद्धिमेति । सर्वतीर्थफलं लभते । य एवं वेदत्युपनिषत् ॥ ॥ इति वासुदेवोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अस्यामुपनिषदि सौमित्रिरिति, रौहिणेय इति, वैष्णवानां गुरुरिति च नाम्ना युगभेदन भूमौ कृतावतरणस्य शेषस्य तत्तदवतारकालिका Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy