SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ 490 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः यत्र वायुस्स्थिरः खे स्यात् सेयं प्रचयभूमिका | यत्रात्मना सृष्टिलयौ जीवन्मुक्तिदशां गतः ॥ सहजः कुरुते योगं सेयं निष्पत्ति भूमिका । इति । एतदुपनिषदं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । स जीवन्मुक्तो भवति । तदेतदृचाऽभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते । विष्णोर्यत्परमं पदमित्युपनिषत् ॥ ॥ वराहोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः प्रथमेऽध्याये - चतुर्विंशतितत्त्वानां षट्त्रिंशत्तत्त्वानां षण्णवतितत्त्वानां च विवरणं कृतम् ॥ द्वितीयतृतीयाध्याययोः - ब्रह्मविद्या विचारिता ॥ , चतुर्थेऽध्याये - योगसप्तभूमि कास्वरूपं विस्तरेण विचार्य जीवन्मुक्तलक्षणं कथितम् । तथा शुकमार्गः वामदेवमार्गश्च प्रतिपादितः ॥ पञ्चमेऽध्याये - सांगो योगः तदभ्यासविधिश्च सविस्तरं निरूपितः । अभ्यस्तयोगस्य फलं च कथितम् । एतदुपनिषत्पाठकस्य फलं चान्ते निरूपितम् ॥ वक्तव्यविशेषः - पञ्चाध्याय्यात्मिका इयमुपनिषत् समग्राऽस्मिन् कोशे दृश्यते, कृष्णयजुश्शाखान्तर्गतेति मुद्रिता च ॥ No. 448(3581 /6). वासुदेवोपनिषत्. Vasudevopanisat. I Substance-Palm-leaf. Size - 20 x 24 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat Character-Andhra. Folio-22nd. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy