SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Infant! GOVERNMENT ORIENTAL LIBRARY, VYSORE 191 Lines on a page-14. Letters in a line - 94. Age of Ms.-Old. Condition of Is.-Good. Correct or incorrect-Correct. Complete or incomplete___Complete. उपक्रमः प्रतिपाद्यविषयः 'भद्रं कर्णेभिरिति शान्तिः नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ । अधीहि भगवन् ! ऊर्ध्वपुण्ड्रविधि द्रव्यमन्त्रस्थानादिसहितं मे बृहीति । तं होवाच भगवान् वासुदेवः । वैकुण्ठस्थानादुहृतं मम प्रीतिकर मद्भक्तैब्राह्मणादिभिर्धारित' इत्यादि No. 228 कोशवत्. उपसंहारः नारायणे मय्यचञ्चला भक्तिर्भवति । स सम्यज्ज्ञानं लब्ध्वा विष्णुसायुज्यमवाप्नुयात् । न च पुनरावर्तते न च पुनरावत इत्याह भगवान् वासुदेवः । यस्त्वेतद्वाऽधीते सोऽप्येवमेव भवतीत्यों सत्यम् ॥ ॥ श्रीवासुदेवोपनिषत्समाता ॥ नारदवासुदेवप्रश्नोत्तररूपायामस्यामुपनिषदि गोपीचन्दननोर्ध्वपुण्डधारणक्रमस्समन्त्रकोऽभिधीयते ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत्समग्रा दृश्यते । इयं च सामशाखान्तर्गतेति मुद्रितकोशे दृश्यते । अत्र तु अथर्वशाखीयशान्तिमन्त्रलेखनमादौ दृश्यते । एतत्समाननामधेया इतो विलक्षणानुपूर्वीका संगृहीताऽन्याऽ. प्युपनिषदृश्यते ॥ No. 449 (B. 498/1). वासुदेवोपनिषत्. Vasudevopanisat. Substance-Paper. Character--Andhra. Size-8x6 inches. | Folios-5. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy